B 368-11 Darśapaurṇamāsahautra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 368/11
Title: Darśapaurṇamāsahautra
Dimensions: 24.5 x 11 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4623
Remarks:
Reel No. B 368-11 Inventory No. 16244
Title Darśapaurṇamāsamantrabhāṣya
Author Vaidyanātha Pāyaguṇḍe
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.5 x 11.0 cm
Folios 11
Lines per Folio 8
Foliation figures lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/4623
Manuscript Features
Available folios 1r–11v,
Excerpts
Beginning
[[baudhāyanīya darśapaurṇamāsamantrabhāṣyaṃ vaidyanāthakṛtam]]
|| śrīḥ ||
āśraye jagad ādhāre heraṃbāṃghrisaroruhe
yad rajaḥ sparśanād bidhnavārddhiḥ śuṣyatyasaṃśayaṃ 1
śrīraṃgapaṭṭane(!) hyāsaṃ (!)<ref name="ftn1">possibly for śrīraṅgapaṭtane hyāsan</ref> śrīmadgovi[n]darāyakāḥ ||
śrīraṃgadhyānato (sāpta) śrīraṃgapratirūpakāḥ || 2 ||
tadvaṃśaprabhavā vidvad rāva keśavarāvakāḥ ||
ramāramaṇapādāku(!) praptabhūmīṃdravaibhavāḥ || 3 ||
karma brahmoktahṛdayā vipradīnārttarakṣiṇaḥ ||
vaidagdhyo dāryā viṣaye kaniṣṭhādhiṣṭhitā bhuvi || 4 ||
varīvṛtyati badrīśo badarīnāthā⟨nā⟩rūpadhṛk ||
avatīrno yad udarā[t] pitranyu(!)naguṇaḥ prabhuḥ || 5 ||
vaidyanāthaḥ pāyaguṇḍe yathāmati tu tanmade(!) ||
ālocyāneka bhāṣyārthān ekīkṛtya ca yatnataḥ || 6 || (fol. 1r1–6)
End
kīdṛśīṃ vācaṃ devebhyo madhumatīṃ devānāṃ madhuvat priyāṃ manuṣebhyaḥ śuśruṣeṇyaṃ manuṣyair hotrādibhiḥ śritum iṣyamāṇaṃ tādṛśī vācaṃ vbruvāṇaṃ śobhāyai vācikapramādāmāvarūpa(śo)bhārthaṃ devā avaṃtu || devāgātuºº prayujyaṃtām iti || viśvedevā ṛṣayaḥ | anuṣṭupchaṃdāḥ prakṛtāḥ sarve devāḥ pūrṇe devāḥ pūrvārdhena uttarārdhena tu paramātmā pratipādyate || devo vāḥ pūrṇamāsasya darśasya vā anya (fol. 11v5–9)
=== Colophon ===x
Microfilm Details
Reel No. B 368/11
Date of Filming 21-11-1972
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 21-07-2009
Bibliography
<references/>